ब्रिगेडियर विद्याधर जुयाल संस्कृत विद्यालय

गुरवः जीवनस्य दीपाः ✨

गुरवः केवलं पाठ्यपुस्तकस्य ज्ञानं न प्रददति, अपितु जीवनस्य मूल्यमपि शिक्षयन्ति। ते अस्मान् न केवलं शास्त्राणि पाठयन्ति, अपितु अस्मिन्संसारे कथं स्थातव्यं, कथं आत्मविश्वासेन स्वपथं निर्मातव्यं, कथं धर्मे स्थित्वा स्वकर्तव्यं निर्वाहयितव्यमिति अपि शिक्षयन्ति।

अस्माकं पूज्यगुरवः अस्मान् केवलं परीक्षायाः सिद्धये न शिक्षयन्ति, अपितु अस्मिन्संसारे कथं एकः सुदृढः, विवेकी, धर्मपरायणश्च मानवः भवेत्, इति शिक्षयन्ति। ते अस्मान् केवलं पुस्तकेभ्यः ज्ञानं न ददति, अपि तु अनुभवेन, स्वजीवनेन, आत्मीयदृष्ट्या च अस्मान् मार्गदर्शनं कुर्वन्ति। ते अस्मान् शिक्षयन्ति यत् जीवनं संघर्षमयं अस्ति, किन्तु यदि श्रद्धया, धैर्येण, सत्प्रयत्नेन च कार्यं कुर्मः, तर्हि कश्चन मार्गः अवश्यं लभ्यते।

एषः एव अस्माकं पूज्यगुरूणां कृपायाः परिणामः यत् अद्य अहम् एषः लघु-उपहारः समर्पयामि—"ब्रिगेडियर विद्याधर जुयाल संस्कृत विद्यालयस्य" जालपृष्ठम्। एषः केवलं जालपृष्ठं न, अपि तु अस्माकं कृतज्ञतायाः प्रतीकम् अस्ति। अस्माकं शिक्षका येऽस्मान् शिक्षितवन्तः, संस्कारितवन्तः, मार्गं दर्शितवन्तश्च, तेषां स्मरणार्थं एषः सायत्तः यत्नः।