गुरवः जीवनस्य दीपाः ✨
गुरवः केवलं पाठ्यपुस्तकस्य ज्ञानं न प्रददति, अपितु जीवनस्य मूल्यमपि शिक्षयन्ति। ते अस्मान् न केवलं शास्त्राणि पाठयन्ति, अपितु अस्मिन्संसारे कथं स्थातव्यं, कथं आत्मविश्वासेन स्वपथं निर्मातव्यं, कथं धर्मे स्थित्वा स्वकर्तव्यं निर्वाहयितव्यमिति अपि शिक्षयन्ति।
अस्माकं पूज्यगुरवः अस्मान् केवलं परीक्षायाः सिद्धये न शिक्षयन्ति, अपितु अस्मिन्संसारे कथं एकः सुदृढः, विवेकी, धर्मपरायणश्च मानवः भवेत्, इति शिक्षयन्ति। ते अस्मान् केवलं पुस्तकेभ्यः ज्ञानं न ददति, अपि तु अनुभवेन, स्वजीवनेन, आत्मीयदृष्ट्या च अस्मान् मार्गदर्शनं कुर्वन्ति। ते अस्मान् शिक्षयन्ति यत् जीवनं संघर्षमयं अस्ति, किन्तु यदि श्रद्धया, धैर्येण, सत्प्रयत्नेन च कार्यं कुर्मः, तर्हि कश्चन मार्गः अवश्यं लभ्यते।
एषः एव अस्माकं पूज्यगुरूणां कृपायाः परिणामः यत् अद्य अहम् एषः लघु-उपहारः समर्पयामि—"ब्रिगेडियर विद्याधर जुयाल संस्कृत विद्यालयस्य" जालपृष्ठम्। एषः केवलं जालपृष्ठं न, अपि तु अस्माकं कृतज्ञतायाः प्रतीकम् अस्ति। अस्माकं शिक्षका येऽस्मान् शिक्षितवन्तः, संस्कारितवन्तः, मार्गं दर्शितवन्तश्च, तेषां स्मरणार्थं एषः सायत्तः यत्नः।
भवद्भिः प्रदत्तं ज्ञानं, स्नेहं, मार्गदर्शनं च कदापि विस्मरणीयं नास्ति। एषः लघु-कृतिः भवतां पादपद्मेषु समर्पितः। भवद्भ्यः अनन्तं धन्यवादः।
भवतां कृपया वयं सर्वे सफलाः, सिद्धाः, धर्मनिष्ठाश्च भवेम।
गुरूणाम् चरणयोः सदा प्रणामः! 🙏✨